| Singular | Dual | Plural |
Nominative |
शुभ्रावान्
śubhrāvān
|
शुभ्रावन्तौ
śubhrāvantau
|
शुभ्रावन्तः
śubhrāvantaḥ
|
Vocative |
शुभ्रावन्
śubhrāvan
|
शुभ्रावन्तौ
śubhrāvantau
|
शुभ्रावन्तः
śubhrāvantaḥ
|
Accusative |
शुभ्रावन्तम्
śubhrāvantam
|
शुभ्रावन्तौ
śubhrāvantau
|
शुभ्रावतः
śubhrāvataḥ
|
Instrumental |
शुभ्रावता
śubhrāvatā
|
शुभ्रावद्भ्याम्
śubhrāvadbhyām
|
शुभ्रावद्भिः
śubhrāvadbhiḥ
|
Dative |
शुभ्रावते
śubhrāvate
|
शुभ्रावद्भ्याम्
śubhrāvadbhyām
|
शुभ्रावद्भ्यः
śubhrāvadbhyaḥ
|
Ablative |
शुभ्रावतः
śubhrāvataḥ
|
शुभ्रावद्भ्याम्
śubhrāvadbhyām
|
शुभ्रावद्भ्यः
śubhrāvadbhyaḥ
|
Genitive |
शुभ्रावतः
śubhrāvataḥ
|
शुभ्रावतोः
śubhrāvatoḥ
|
शुभ्रावताम्
śubhrāvatām
|
Locative |
शुभ्रावति
śubhrāvati
|
शुभ्रावतोः
śubhrāvatoḥ
|
शुभ्रावत्सु
śubhrāvatsu
|