Sanskrit tools

Sanskrit declension


Declension of शुभ्रावत् śubhrāvat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative शुभ्रावान् śubhrāvān
शुभ्रावन्तौ śubhrāvantau
शुभ्रावन्तः śubhrāvantaḥ
Vocative शुभ्रावन् śubhrāvan
शुभ्रावन्तौ śubhrāvantau
शुभ्रावन्तः śubhrāvantaḥ
Accusative शुभ्रावन्तम् śubhrāvantam
शुभ्रावन्तौ śubhrāvantau
शुभ्रावतः śubhrāvataḥ
Instrumental शुभ्रावता śubhrāvatā
शुभ्रावद्भ्याम् śubhrāvadbhyām
शुभ्रावद्भिः śubhrāvadbhiḥ
Dative शुभ्रावते śubhrāvate
शुभ्रावद्भ्याम् śubhrāvadbhyām
शुभ्रावद्भ्यः śubhrāvadbhyaḥ
Ablative शुभ्रावतः śubhrāvataḥ
शुभ्रावद्भ्याम् śubhrāvadbhyām
शुभ्रावद्भ्यः śubhrāvadbhyaḥ
Genitive शुभ्रावतः śubhrāvataḥ
शुभ्रावतोः śubhrāvatoḥ
शुभ्रावताम् śubhrāvatām
Locative शुभ्रावति śubhrāvati
शुभ्रावतोः śubhrāvatoḥ
शुभ्रावत्सु śubhrāvatsu