Herramientas de sánscrito

Declinación del sánscrito


Declinación de शुभ्रावत् śubhrāvat, m.

Referencia(s) (en inglés): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominativo शुभ्रावान् śubhrāvān
शुभ्रावन्तौ śubhrāvantau
शुभ्रावन्तः śubhrāvantaḥ
Vocativo शुभ्रावन् śubhrāvan
शुभ्रावन्तौ śubhrāvantau
शुभ्रावन्तः śubhrāvantaḥ
Acusativo शुभ्रावन्तम् śubhrāvantam
शुभ्रावन्तौ śubhrāvantau
शुभ्रावतः śubhrāvataḥ
Instrumental शुभ्रावता śubhrāvatā
शुभ्रावद्भ्याम् śubhrāvadbhyām
शुभ्रावद्भिः śubhrāvadbhiḥ
Dativo शुभ्रावते śubhrāvate
शुभ्रावद्भ्याम् śubhrāvadbhyām
शुभ्रावद्भ्यः śubhrāvadbhyaḥ
Ablativo शुभ्रावतः śubhrāvataḥ
शुभ्रावद्भ्याम् śubhrāvadbhyām
शुभ्रावद्भ्यः śubhrāvadbhyaḥ
Genitivo शुभ्रावतः śubhrāvataḥ
शुभ्रावतोः śubhrāvatoḥ
शुभ्रावताम् śubhrāvatām
Locativo शुभ्रावति śubhrāvati
शुभ्रावतोः śubhrāvatoḥ
शुभ्रावत्सु śubhrāvatsu