Sanskrit tools

Sanskrit declension


Declension of शुभ्रावती śubhrāvatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative शुभ्रावती śubhrāvatī
शुभ्रावत्यौ śubhrāvatyau
शुभ्रावत्यः śubhrāvatyaḥ
Vocative शुभ्रावति śubhrāvati
शुभ्रावत्यौ śubhrāvatyau
शुभ्रावत्यः śubhrāvatyaḥ
Accusative शुभ्रावतीम् śubhrāvatīm
शुभ्रावत्यौ śubhrāvatyau
शुभ्रावतीः śubhrāvatīḥ
Instrumental शुभ्रावत्या śubhrāvatyā
शुभ्रावतीभ्याम् śubhrāvatībhyām
शुभ्रावतीभिः śubhrāvatībhiḥ
Dative शुभ्रावत्यै śubhrāvatyai
शुभ्रावतीभ्याम् śubhrāvatībhyām
शुभ्रावतीभ्यः śubhrāvatībhyaḥ
Ablative शुभ्रावत्याः śubhrāvatyāḥ
शुभ्रावतीभ्याम् śubhrāvatībhyām
शुभ्रावतीभ्यः śubhrāvatībhyaḥ
Genitive शुभ्रावत्याः śubhrāvatyāḥ
शुभ्रावत्योः śubhrāvatyoḥ
शुभ्रावतीनाम् śubhrāvatīnām
Locative शुभ्रावत्याम् śubhrāvatyām
शुभ्रावत्योः śubhrāvatyoḥ
शुभ्रावतीषु śubhrāvatīṣu