| Singular | Dual | Plural |
Nominative |
शुभ्रावती
śubhrāvatī
|
शुभ्रावत्यौ
śubhrāvatyau
|
शुभ्रावत्यः
śubhrāvatyaḥ
|
Vocative |
शुभ्रावति
śubhrāvati
|
शुभ्रावत्यौ
śubhrāvatyau
|
शुभ्रावत्यः
śubhrāvatyaḥ
|
Accusative |
शुभ्रावतीम्
śubhrāvatīm
|
शुभ्रावत्यौ
śubhrāvatyau
|
शुभ्रावतीः
śubhrāvatīḥ
|
Instrumental |
शुभ्रावत्या
śubhrāvatyā
|
शुभ्रावतीभ्याम्
śubhrāvatībhyām
|
शुभ्रावतीभिः
śubhrāvatībhiḥ
|
Dative |
शुभ्रावत्यै
śubhrāvatyai
|
शुभ्रावतीभ्याम्
śubhrāvatībhyām
|
शुभ्रावतीभ्यः
śubhrāvatībhyaḥ
|
Ablative |
शुभ्रावत्याः
śubhrāvatyāḥ
|
शुभ्रावतीभ्याम्
śubhrāvatībhyām
|
शुभ्रावतीभ्यः
śubhrāvatībhyaḥ
|
Genitive |
शुभ्रावत्याः
śubhrāvatyāḥ
|
शुभ्रावत्योः
śubhrāvatyoḥ
|
शुभ्रावतीनाम्
śubhrāvatīnām
|
Locative |
शुभ्रावत्याम्
śubhrāvatyām
|
शुभ्रावत्योः
śubhrāvatyoḥ
|
शुभ्रावतीषु
śubhrāvatīṣu
|