Sanskrit tools

Sanskrit declension


Declension of शुभ्रि śubhri, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुभ्रि śubhri
शुभ्रिणी śubhriṇī
शुभ्रीणि śubhrīṇi
Vocative शुभ्रे śubhre
शुभ्रि śubhri
शुभ्रिणी śubhriṇī
शुभ्रीणि śubhrīṇi
Accusative शुभ्रि śubhri
शुभ्रिणी śubhriṇī
शुभ्रीणि śubhrīṇi
Instrumental शुभ्रिणा śubhriṇā
शुभ्रिभ्याम् śubhribhyām
शुभ्रिभिः śubhribhiḥ
Dative शुभ्रिणे śubhriṇe
शुभ्रिभ्याम् śubhribhyām
शुभ्रिभ्यः śubhribhyaḥ
Ablative शुभ्रिणः śubhriṇaḥ
शुभ्रिभ्याम् śubhribhyām
शुभ्रिभ्यः śubhribhyaḥ
Genitive शुभ्रिणः śubhriṇaḥ
शुभ्रिणोः śubhriṇoḥ
शुभ्रीणाम् śubhrīṇām
Locative शुभ्रिणि śubhriṇi
शुभ्रिणोः śubhriṇoḥ
शुभ्रिषु śubhriṣu