Singular | Dual | Plural | |
Nominativo |
शुभ्रि
śubhri |
शुभ्रिणी
śubhriṇī |
शुभ्रीणि
śubhrīṇi |
Vocativo |
शुभ्रे
śubhre शुभ्रि śubhri |
शुभ्रिणी
śubhriṇī |
शुभ्रीणि
śubhrīṇi |
Acusativo |
शुभ्रि
śubhri |
शुभ्रिणी
śubhriṇī |
शुभ्रीणि
śubhrīṇi |
Instrumental |
शुभ्रिणा
śubhriṇā |
शुभ्रिभ्याम्
śubhribhyām |
शुभ्रिभिः
śubhribhiḥ |
Dativo |
शुभ्रिणे
śubhriṇe |
शुभ्रिभ्याम्
śubhribhyām |
शुभ्रिभ्यः
śubhribhyaḥ |
Ablativo |
शुभ्रिणः
śubhriṇaḥ |
शुभ्रिभ्याम्
śubhribhyām |
शुभ्रिभ्यः
śubhribhyaḥ |
Genitivo |
शुभ्रिणः
śubhriṇaḥ |
शुभ्रिणोः
śubhriṇoḥ |
शुभ्रीणाम्
śubhrīṇām |
Locativo |
शुभ्रिणि
śubhriṇi |
शुभ्रिणोः
śubhriṇoḥ |
शुभ्रिषु
śubhriṣu |