Sanskrit tools

Sanskrit declension


Declension of शुभ्रिका śubhrikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुभ्रिका śubhrikā
शुभ्रिके śubhrike
शुभ्रिकाः śubhrikāḥ
Vocative शुभ्रिके śubhrike
शुभ्रिके śubhrike
शुभ्रिकाः śubhrikāḥ
Accusative शुभ्रिकाम् śubhrikām
शुभ्रिके śubhrike
शुभ्रिकाः śubhrikāḥ
Instrumental शुभ्रिकया śubhrikayā
शुभ्रिकाभ्याम् śubhrikābhyām
शुभ्रिकाभिः śubhrikābhiḥ
Dative शुभ्रिकायै śubhrikāyai
शुभ्रिकाभ्याम् śubhrikābhyām
शुभ्रिकाभ्यः śubhrikābhyaḥ
Ablative शुभ्रिकायाः śubhrikāyāḥ
शुभ्रिकाभ्याम् śubhrikābhyām
शुभ्रिकाभ्यः śubhrikābhyaḥ
Genitive शुभ्रिकायाः śubhrikāyāḥ
शुभ्रिकयोः śubhrikayoḥ
शुभ्रिकाणाम् śubhrikāṇām
Locative शुभ्रिकायाम् śubhrikāyām
शुभ्रिकयोः śubhrikayoḥ
शुभ्रिकासु śubhrikāsu