| Singular | Dual | Plural |
Nominative |
शुभ्रिका
śubhrikā
|
शुभ्रिके
śubhrike
|
शुभ्रिकाः
śubhrikāḥ
|
Vocative |
शुभ्रिके
śubhrike
|
शुभ्रिके
śubhrike
|
शुभ्रिकाः
śubhrikāḥ
|
Accusative |
शुभ्रिकाम्
śubhrikām
|
शुभ्रिके
śubhrike
|
शुभ्रिकाः
śubhrikāḥ
|
Instrumental |
शुभ्रिकया
śubhrikayā
|
शुभ्रिकाभ्याम्
śubhrikābhyām
|
शुभ्रिकाभिः
śubhrikābhiḥ
|
Dative |
शुभ्रिकायै
śubhrikāyai
|
शुभ्रिकाभ्याम्
śubhrikābhyām
|
शुभ्रिकाभ्यः
śubhrikābhyaḥ
|
Ablative |
शुभ्रिकायाः
śubhrikāyāḥ
|
शुभ्रिकाभ्याम्
śubhrikābhyām
|
शुभ्रिकाभ्यः
śubhrikābhyaḥ
|
Genitive |
शुभ्रिकायाः
śubhrikāyāḥ
|
शुभ्रिकयोः
śubhrikayoḥ
|
शुभ्रिकाणाम्
śubhrikāṇām
|
Locative |
शुभ्रिकायाम्
śubhrikāyām
|
शुभ्रिकयोः
śubhrikayoḥ
|
शुभ्रिकासु
śubhrikāsu
|