Ferramentas de sânscrito

Declinação do sânscrito


Declinação de शुभ्रिका śubhrikā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo शुभ्रिका śubhrikā
शुभ्रिके śubhrike
शुभ्रिकाः śubhrikāḥ
Vocativo शुभ्रिके śubhrike
शुभ्रिके śubhrike
शुभ्रिकाः śubhrikāḥ
Acusativo शुभ्रिकाम् śubhrikām
शुभ्रिके śubhrike
शुभ्रिकाः śubhrikāḥ
Instrumental शुभ्रिकया śubhrikayā
शुभ्रिकाभ्याम् śubhrikābhyām
शुभ्रिकाभिः śubhrikābhiḥ
Dativo शुभ्रिकायै śubhrikāyai
शुभ्रिकाभ्याम् śubhrikābhyām
शुभ्रिकाभ्यः śubhrikābhyaḥ
Ablativo शुभ्रिकायाः śubhrikāyāḥ
शुभ्रिकाभ्याम् śubhrikābhyām
शुभ्रिकाभ्यः śubhrikābhyaḥ
Genitivo शुभ्रिकायाः śubhrikāyāḥ
शुभ्रिकयोः śubhrikayoḥ
शुभ्रिकाणाम् śubhrikāṇām
Locativo शुभ्रिकायाम् śubhrikāyām
शुभ्रिकयोः śubhrikayoḥ
शुभ्रिकासु śubhrikāsu