Sanskrit tools

Sanskrit declension


Declension of शुम्भमाना śumbhamānā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुम्भमाना śumbhamānā
शुम्भमाने śumbhamāne
शुम्भमानाः śumbhamānāḥ
Vocative शुम्भमाने śumbhamāne
शुम्भमाने śumbhamāne
शुम्भमानाः śumbhamānāḥ
Accusative शुम्भमानाम् śumbhamānām
शुम्भमाने śumbhamāne
शुम्भमानाः śumbhamānāḥ
Instrumental शुम्भमानया śumbhamānayā
शुम्भमानाभ्याम् śumbhamānābhyām
शुम्भमानाभिः śumbhamānābhiḥ
Dative शुम्भमानायै śumbhamānāyai
शुम्भमानाभ्याम् śumbhamānābhyām
शुम्भमानाभ्यः śumbhamānābhyaḥ
Ablative शुम्भमानायाः śumbhamānāyāḥ
शुम्भमानाभ्याम् śumbhamānābhyām
शुम्भमानाभ्यः śumbhamānābhyaḥ
Genitive शुम्भमानायाः śumbhamānāyāḥ
शुम्भमानयोः śumbhamānayoḥ
शुम्भमानानाम् śumbhamānānām
Locative शुम्भमानायाम् śumbhamānāyām
शुम्भमानयोः śumbhamānayoḥ
शुम्भमानासु śumbhamānāsu