| Singular | Dual | Plural |
Nominativo |
शुम्भमाना
śumbhamānā
|
शुम्भमाने
śumbhamāne
|
शुम्भमानाः
śumbhamānāḥ
|
Vocativo |
शुम्भमाने
śumbhamāne
|
शुम्भमाने
śumbhamāne
|
शुम्भमानाः
śumbhamānāḥ
|
Acusativo |
शुम्भमानाम्
śumbhamānām
|
शुम्भमाने
śumbhamāne
|
शुम्भमानाः
śumbhamānāḥ
|
Instrumental |
शुम्भमानया
śumbhamānayā
|
शुम्भमानाभ्याम्
śumbhamānābhyām
|
शुम्भमानाभिः
śumbhamānābhiḥ
|
Dativo |
शुम्भमानायै
śumbhamānāyai
|
शुम्भमानाभ्याम्
śumbhamānābhyām
|
शुम्भमानाभ्यः
śumbhamānābhyaḥ
|
Ablativo |
शुम्भमानायाः
śumbhamānāyāḥ
|
शुम्भमानाभ्याम्
śumbhamānābhyām
|
शुम्भमानाभ्यः
śumbhamānābhyaḥ
|
Genitivo |
शुम्भमानायाः
śumbhamānāyāḥ
|
शुम्भमानयोः
śumbhamānayoḥ
|
शुम्भमानानाम्
śumbhamānānām
|
Locativo |
शुम्भमानायाम्
śumbhamānāyām
|
शुम्भमानयोः
śumbhamānayoḥ
|
शुम्भमानासु
śumbhamānāsu
|