Sanskrit tools

Sanskrit declension


Declension of शुम्भिता śumbhitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुम्भिता śumbhitā
शुम्भिते śumbhite
शुम्भिताः śumbhitāḥ
Vocative शुम्भिते śumbhite
शुम्भिते śumbhite
शुम्भिताः śumbhitāḥ
Accusative शुम्भिताम् śumbhitām
शुम्भिते śumbhite
शुम्भिताः śumbhitāḥ
Instrumental शुम्भितया śumbhitayā
शुम्भिताभ्याम् śumbhitābhyām
शुम्भिताभिः śumbhitābhiḥ
Dative शुम्भितायै śumbhitāyai
शुम्भिताभ्याम् śumbhitābhyām
शुम्भिताभ्यः śumbhitābhyaḥ
Ablative शुम्भितायाः śumbhitāyāḥ
शुम्भिताभ्याम् śumbhitābhyām
शुम्भिताभ्यः śumbhitābhyaḥ
Genitive शुम्भितायाः śumbhitāyāḥ
शुम्भितयोः śumbhitayoḥ
शुम्भितानाम् śumbhitānām
Locative शुम्भितायाम् śumbhitāyām
शुम्भितयोः śumbhitayoḥ
शुम्भितासु śumbhitāsu