| Singular | Dual | Plural |
Nominativo |
शुम्भिता
śumbhitā
|
शुम्भिते
śumbhite
|
शुम्भिताः
śumbhitāḥ
|
Vocativo |
शुम्भिते
śumbhite
|
शुम्भिते
śumbhite
|
शुम्भिताः
śumbhitāḥ
|
Acusativo |
शुम्भिताम्
śumbhitām
|
शुम्भिते
śumbhite
|
शुम्भिताः
śumbhitāḥ
|
Instrumental |
शुम्भितया
śumbhitayā
|
शुम्भिताभ्याम्
śumbhitābhyām
|
शुम्भिताभिः
śumbhitābhiḥ
|
Dativo |
शुम्भितायै
śumbhitāyai
|
शुम्भिताभ्याम्
śumbhitābhyām
|
शुम्भिताभ्यः
śumbhitābhyaḥ
|
Ablativo |
शुम्भितायाः
śumbhitāyāḥ
|
शुम्भिताभ्याम्
śumbhitābhyām
|
शुम्भिताभ्यः
śumbhitābhyaḥ
|
Genitivo |
शुम्भितायाः
śumbhitāyāḥ
|
शुम्भितयोः
śumbhitayoḥ
|
शुम्भितानाम्
śumbhitānām
|
Locativo |
शुम्भितायाम्
śumbhitāyām
|
शुम्भितयोः
śumbhitayoḥ
|
शुम्भितासु
śumbhitāsu
|