| Singular | Dual | Plural |
Nominative |
शुम्भपुरी
śumbhapurī
|
शुम्भपुर्यौ
śumbhapuryau
|
शुम्भपुर्यः
śumbhapuryaḥ
|
Vocative |
शुम्भपुरि
śumbhapuri
|
शुम्भपुर्यौ
śumbhapuryau
|
शुम्भपुर्यः
śumbhapuryaḥ
|
Accusative |
शुम्भपुरीम्
śumbhapurīm
|
शुम्भपुर्यौ
śumbhapuryau
|
शुम्भपुरीः
śumbhapurīḥ
|
Instrumental |
शुम्भपुर्या
śumbhapuryā
|
शुम्भपुरीभ्याम्
śumbhapurībhyām
|
शुम्भपुरीभिः
śumbhapurībhiḥ
|
Dative |
शुम्भपुर्यै
śumbhapuryai
|
शुम्भपुरीभ्याम्
śumbhapurībhyām
|
शुम्भपुरीभ्यः
śumbhapurībhyaḥ
|
Ablative |
शुम्भपुर्याः
śumbhapuryāḥ
|
शुम्भपुरीभ्याम्
śumbhapurībhyām
|
शुम्भपुरीभ्यः
śumbhapurībhyaḥ
|
Genitive |
शुम्भपुर्याः
śumbhapuryāḥ
|
शुम्भपुर्योः
śumbhapuryoḥ
|
शुम्भपुरीणाम्
śumbhapurīṇām
|
Locative |
शुम्भपुर्याम्
śumbhapuryām
|
शुम्भपुर्योः
śumbhapuryoḥ
|
शुम्भपुरीषु
śumbhapurīṣu
|