Sanskrit tools

Sanskrit declension


Declension of शुम्भमर्दिनी śumbhamardinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative शुम्भमर्दिनी śumbhamardinī
शुम्भमर्दिन्यौ śumbhamardinyau
शुम्भमर्दिन्यः śumbhamardinyaḥ
Vocative शुम्भमर्दिनि śumbhamardini
शुम्भमर्दिन्यौ śumbhamardinyau
शुम्भमर्दिन्यः śumbhamardinyaḥ
Accusative शुम्भमर्दिनीम् śumbhamardinīm
शुम्भमर्दिन्यौ śumbhamardinyau
शुम्भमर्दिनीः śumbhamardinīḥ
Instrumental शुम्भमर्दिन्या śumbhamardinyā
शुम्भमर्दिनीभ्याम् śumbhamardinībhyām
शुम्भमर्दिनीभिः śumbhamardinībhiḥ
Dative शुम्भमर्दिन्यै śumbhamardinyai
शुम्भमर्दिनीभ्याम् śumbhamardinībhyām
शुम्भमर्दिनीभ्यः śumbhamardinībhyaḥ
Ablative शुम्भमर्दिन्याः śumbhamardinyāḥ
शुम्भमर्दिनीभ्याम् śumbhamardinībhyām
शुम्भमर्दिनीभ्यः śumbhamardinībhyaḥ
Genitive शुम्भमर्दिन्याः śumbhamardinyāḥ
शुम्भमर्दिन्योः śumbhamardinyoḥ
शुम्भमर्दिनीनाम् śumbhamardinīnām
Locative शुम्भमर्दिन्याम् śumbhamardinyām
शुम्भमर्दिन्योः śumbhamardinyoḥ
शुम्भमर्दिनीषु śumbhamardinīṣu