Singular | Dual | Plural | |
Nominative |
शुरुत्
śurut |
शुरुधौ
śurudhau |
शुरुधः
śurudhaḥ |
Vocative |
शुरुत्
śurut |
शुरुधौ
śurudhau |
शुरुधः
śurudhaḥ |
Accusative |
शुरुधम्
śurudham |
शुरुधौ
śurudhau |
शुरुधः
śurudhaḥ |
Instrumental |
शुरुधा
śurudhā |
शुरुद्भ्याम्
śurudbhyām |
शुरुद्भिः
śurudbhiḥ |
Dative |
शुरुधे
śurudhe |
शुरुद्भ्याम्
śurudbhyām |
शुरुद्भ्यः
śurudbhyaḥ |
Ablative |
शुरुधः
śurudhaḥ |
शुरुद्भ्याम्
śurudbhyām |
शुरुद्भ्यः
śurudbhyaḥ |
Genitive |
शुरुधः
śurudhaḥ |
शुरुधोः
śurudhoḥ |
शुरुधाम्
śurudhām |
Locative |
शुरुधि
śurudhi |
शुरुधोः
śurudhoḥ |
शुरुत्सु
śurutsu |