Singular | Dual | Plural | |
Nominativo |
शुरुत्
śurut |
शुरुधौ
śurudhau |
शुरुधः
śurudhaḥ |
Vocativo |
शुरुत्
śurut |
शुरुधौ
śurudhau |
शुरुधः
śurudhaḥ |
Acusativo |
शुरुधम्
śurudham |
शुरुधौ
śurudhau |
शुरुधः
śurudhaḥ |
Instrumental |
शुरुधा
śurudhā |
शुरुद्भ्याम्
śurudbhyām |
शुरुद्भिः
śurudbhiḥ |
Dativo |
शुरुधे
śurudhe |
शुरुद्भ्याम्
śurudbhyām |
शुरुद्भ्यः
śurudbhyaḥ |
Ablativo |
शुरुधः
śurudhaḥ |
शुरुद्भ्याम्
śurudbhyām |
शुरुद्भ्यः
śurudbhyaḥ |
Genitivo |
शुरुधः
śurudhaḥ |
शुरुधोः
śurudhoḥ |
शुरुधाम्
śurudhām |
Locativo |
शुरुधि
śurudhi |
शुरुधोः
śurudhoḥ |
शुरुत्सु
śurutsu |