Sanskrit tools

Sanskrit declension


Declension of शुल्काभिधाना śulkābhidhānā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुल्काभिधाना śulkābhidhānā
शुल्काभिधाने śulkābhidhāne
शुल्काभिधानाः śulkābhidhānāḥ
Vocative शुल्काभिधाने śulkābhidhāne
शुल्काभिधाने śulkābhidhāne
शुल्काभिधानाः śulkābhidhānāḥ
Accusative शुल्काभिधानाम् śulkābhidhānām
शुल्काभिधाने śulkābhidhāne
शुल्काभिधानाः śulkābhidhānāḥ
Instrumental शुल्काभिधानया śulkābhidhānayā
शुल्काभिधानाभ्याम् śulkābhidhānābhyām
शुल्काभिधानाभिः śulkābhidhānābhiḥ
Dative शुल्काभिधानायै śulkābhidhānāyai
शुल्काभिधानाभ्याम् śulkābhidhānābhyām
शुल्काभिधानाभ्यः śulkābhidhānābhyaḥ
Ablative शुल्काभिधानायाः śulkābhidhānāyāḥ
शुल्काभिधानाभ्याम् śulkābhidhānābhyām
शुल्काभिधानाभ्यः śulkābhidhānābhyaḥ
Genitive शुल्काभिधानायाः śulkābhidhānāyāḥ
शुल्काभिधानयोः śulkābhidhānayoḥ
शुल्काभिधानानाम् śulkābhidhānānām
Locative शुल्काभिधानायाम् śulkābhidhānāyām
शुल्काभिधानयोः śulkābhidhānayoḥ
शुल्काभिधानासु śulkābhidhānāsu