| Singular | Dual | Plural |
Nominativo |
शुल्काभिधाना
śulkābhidhānā
|
शुल्काभिधाने
śulkābhidhāne
|
शुल्काभिधानाः
śulkābhidhānāḥ
|
Vocativo |
शुल्काभिधाने
śulkābhidhāne
|
शुल्काभिधाने
śulkābhidhāne
|
शुल्काभिधानाः
śulkābhidhānāḥ
|
Acusativo |
शुल्काभिधानाम्
śulkābhidhānām
|
शुल्काभिधाने
śulkābhidhāne
|
शुल्काभिधानाः
śulkābhidhānāḥ
|
Instrumental |
शुल्काभिधानया
śulkābhidhānayā
|
शुल्काभिधानाभ्याम्
śulkābhidhānābhyām
|
शुल्काभिधानाभिः
śulkābhidhānābhiḥ
|
Dativo |
शुल्काभिधानायै
śulkābhidhānāyai
|
शुल्काभिधानाभ्याम्
śulkābhidhānābhyām
|
शुल्काभिधानाभ्यः
śulkābhidhānābhyaḥ
|
Ablativo |
शुल्काभिधानायाः
śulkābhidhānāyāḥ
|
शुल्काभिधानाभ्याम्
śulkābhidhānābhyām
|
शुल्काभिधानाभ्यः
śulkābhidhānābhyaḥ
|
Genitivo |
शुल्काभिधानायाः
śulkābhidhānāyāḥ
|
शुल्काभिधानयोः
śulkābhidhānayoḥ
|
शुल्काभिधानानाम्
śulkābhidhānānām
|
Locativo |
शुल्काभिधानायाम्
śulkābhidhānāyām
|
शुल्काभिधानयोः
śulkābhidhānayoḥ
|
शुल्काभिधानासु
śulkābhidhānāsu
|