Sanskrit tools

Sanskrit declension


Declension of शुल्बोपधान śulbopadhāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुल्बोपधानम् śulbopadhānam
शुल्बोपधाने śulbopadhāne
शुल्बोपधानानि śulbopadhānāni
Vocative शुल्बोपधान śulbopadhāna
शुल्बोपधाने śulbopadhāne
शुल्बोपधानानि śulbopadhānāni
Accusative शुल्बोपधानम् śulbopadhānam
शुल्बोपधाने śulbopadhāne
शुल्बोपधानानि śulbopadhānāni
Instrumental शुल्बोपधानेन śulbopadhānena
शुल्बोपधानाभ्याम् śulbopadhānābhyām
शुल्बोपधानैः śulbopadhānaiḥ
Dative शुल्बोपधानाय śulbopadhānāya
शुल्बोपधानाभ्याम् śulbopadhānābhyām
शुल्बोपधानेभ्यः śulbopadhānebhyaḥ
Ablative शुल्बोपधानात् śulbopadhānāt
शुल्बोपधानाभ्याम् śulbopadhānābhyām
शुल्बोपधानेभ्यः śulbopadhānebhyaḥ
Genitive शुल्बोपधानस्य śulbopadhānasya
शुल्बोपधानयोः śulbopadhānayoḥ
शुल्बोपधानानाम् śulbopadhānānām
Locative शुल्बोपधाने śulbopadhāne
शुल्बोपधानयोः śulbopadhānayoḥ
शुल्बोपधानेषु śulbopadhāneṣu