| Singular | Dual | Plural |
Nominativo |
शुल्बोपधानम्
śulbopadhānam
|
शुल्बोपधाने
śulbopadhāne
|
शुल्बोपधानानि
śulbopadhānāni
|
Vocativo |
शुल्बोपधान
śulbopadhāna
|
शुल्बोपधाने
śulbopadhāne
|
शुल्बोपधानानि
śulbopadhānāni
|
Acusativo |
शुल्बोपधानम्
śulbopadhānam
|
शुल्बोपधाने
śulbopadhāne
|
शुल्बोपधानानि
śulbopadhānāni
|
Instrumental |
शुल्बोपधानेन
śulbopadhānena
|
शुल्बोपधानाभ्याम्
śulbopadhānābhyām
|
शुल्बोपधानैः
śulbopadhānaiḥ
|
Dativo |
शुल्बोपधानाय
śulbopadhānāya
|
शुल्बोपधानाभ्याम्
śulbopadhānābhyām
|
शुल्बोपधानेभ्यः
śulbopadhānebhyaḥ
|
Ablativo |
शुल्बोपधानात्
śulbopadhānāt
|
शुल्बोपधानाभ्याम्
śulbopadhānābhyām
|
शुल्बोपधानेभ्यः
śulbopadhānebhyaḥ
|
Genitivo |
शुल्बोपधानस्य
śulbopadhānasya
|
शुल्बोपधानयोः
śulbopadhānayoḥ
|
शुल्बोपधानानाम्
śulbopadhānānām
|
Locativo |
शुल्बोपधाने
śulbopadhāne
|
शुल्बोपधानयोः
śulbopadhānayoḥ
|
शुल्बोपधानेषु
śulbopadhāneṣu
|