Sanskrit tools

Sanskrit declension


Declension of शुशुलूकयातु śuśulūkayātu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुशुलूकयातुः śuśulūkayātuḥ
शुशुलूकयातू śuśulūkayātū
शुशुलूकयातवः śuśulūkayātavaḥ
Vocative शुशुलूकयातो śuśulūkayāto
शुशुलूकयातू śuśulūkayātū
शुशुलूकयातवः śuśulūkayātavaḥ
Accusative शुशुलूकयातुम् śuśulūkayātum
शुशुलूकयातू śuśulūkayātū
शुशुलूकयातून् śuśulūkayātūn
Instrumental शुशुलूकयातुना śuśulūkayātunā
शुशुलूकयातुभ्याम् śuśulūkayātubhyām
शुशुलूकयातुभिः śuśulūkayātubhiḥ
Dative शुशुलूकयातवे śuśulūkayātave
शुशुलूकयातुभ्याम् śuśulūkayātubhyām
शुशुलूकयातुभ्यः śuśulūkayātubhyaḥ
Ablative शुशुलूकयातोः śuśulūkayātoḥ
शुशुलूकयातुभ्याम् śuśulūkayātubhyām
शुशुलूकयातुभ्यः śuśulūkayātubhyaḥ
Genitive शुशुलूकयातोः śuśulūkayātoḥ
शुशुलूकयात्वोः śuśulūkayātvoḥ
शुशुलूकयातूनाम् śuśulūkayātūnām
Locative शुशुलूकयातौ śuśulūkayātau
शुशुलूकयात्वोः śuśulūkayātvoḥ
शुशुलूकयातुषु śuśulūkayātuṣu