| Singular | Dual | Plural |
Nominativo |
शुशुलूकयातुः
śuśulūkayātuḥ
|
शुशुलूकयातू
śuśulūkayātū
|
शुशुलूकयातवः
śuśulūkayātavaḥ
|
Vocativo |
शुशुलूकयातो
śuśulūkayāto
|
शुशुलूकयातू
śuśulūkayātū
|
शुशुलूकयातवः
śuśulūkayātavaḥ
|
Acusativo |
शुशुलूकयातुम्
śuśulūkayātum
|
शुशुलूकयातू
śuśulūkayātū
|
शुशुलूकयातून्
śuśulūkayātūn
|
Instrumental |
शुशुलूकयातुना
śuśulūkayātunā
|
शुशुलूकयातुभ्याम्
śuśulūkayātubhyām
|
शुशुलूकयातुभिः
śuśulūkayātubhiḥ
|
Dativo |
शुशुलूकयातवे
śuśulūkayātave
|
शुशुलूकयातुभ्याम्
śuśulūkayātubhyām
|
शुशुलूकयातुभ्यः
śuśulūkayātubhyaḥ
|
Ablativo |
शुशुलूकयातोः
śuśulūkayātoḥ
|
शुशुलूकयातुभ्याम्
śuśulūkayātubhyām
|
शुशुलूकयातुभ्यः
śuśulūkayātubhyaḥ
|
Genitivo |
शुशुलूकयातोः
śuśulūkayātoḥ
|
शुशुलूकयात्वोः
śuśulūkayātvoḥ
|
शुशुलूकयातूनाम्
śuśulūkayātūnām
|
Locativo |
शुशुलूकयातौ
śuśulūkayātau
|
शुशुलूकयात्वोः
śuśulūkayātvoḥ
|
शुशुलूकयातुषु
śuśulūkayātuṣu
|