Sanskrit tools

Sanskrit declension


Declension of शुषा śuṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुषा śuṣā
शुषे śuṣe
शुषाः śuṣāḥ
Vocative शुषे śuṣe
शुषे śuṣe
शुषाः śuṣāḥ
Accusative शुषाम् śuṣām
शुषे śuṣe
शुषाः śuṣāḥ
Instrumental शुषया śuṣayā
शुषाभ्याम् śuṣābhyām
शुषाभिः śuṣābhiḥ
Dative शुषायै śuṣāyai
शुषाभ्याम् śuṣābhyām
शुषाभ्यः śuṣābhyaḥ
Ablative शुषायाः śuṣāyāḥ
शुषाभ्याम् śuṣābhyām
शुषाभ्यः śuṣābhyaḥ
Genitive शुषायाः śuṣāyāḥ
शुषयोः śuṣayoḥ
शुषाणाम् śuṣāṇām
Locative शुषायाम् śuṣāyām
शुषयोः śuṣayoḥ
शुषासु śuṣāsu