Singular | Dual | Plural | |
Nominativo |
शुषा
śuṣā |
शुषे
śuṣe |
शुषाः
śuṣāḥ |
Vocativo |
शुषे
śuṣe |
शुषे
śuṣe |
शुषाः
śuṣāḥ |
Acusativo |
शुषाम्
śuṣām |
शुषे
śuṣe |
शुषाः
śuṣāḥ |
Instrumental |
शुषया
śuṣayā |
शुषाभ्याम्
śuṣābhyām |
शुषाभिः
śuṣābhiḥ |
Dativo |
शुषायै
śuṣāyai |
शुषाभ्याम्
śuṣābhyām |
शुषाभ्यः
śuṣābhyaḥ |
Ablativo |
शुषायाः
śuṣāyāḥ |
शुषाभ्याम्
śuṣābhyām |
शुषाभ्यः
śuṣābhyaḥ |
Genitivo |
शुषायाः
śuṣāyāḥ |
शुषयोः
śuṣayoḥ |
शुषाणाम्
śuṣāṇām |
Locativo |
शुषायाम्
śuṣāyām |
शुषयोः
śuṣayoḥ |
शुषासु
śuṣāsu |