Sanskrit tools

Sanskrit declension


Declension of शुषिका śuṣikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुषिका śuṣikā
शुषिके śuṣike
शुषिकाः śuṣikāḥ
Vocative शुषिके śuṣike
शुषिके śuṣike
शुषिकाः śuṣikāḥ
Accusative शुषिकाम् śuṣikām
शुषिके śuṣike
शुषिकाः śuṣikāḥ
Instrumental शुषिकया śuṣikayā
शुषिकाभ्याम् śuṣikābhyām
शुषिकाभिः śuṣikābhiḥ
Dative शुषिकायै śuṣikāyai
शुषिकाभ्याम् śuṣikābhyām
शुषिकाभ्यः śuṣikābhyaḥ
Ablative शुषिकायाः śuṣikāyāḥ
शुषिकाभ्याम् śuṣikābhyām
शुषिकाभ्यः śuṣikābhyaḥ
Genitive शुषिकायाः śuṣikāyāḥ
शुषिकयोः śuṣikayoḥ
शुषिकाणाम् śuṣikāṇām
Locative शुषिकायाम् śuṣikāyām
शुषिकयोः śuṣikayoḥ
शुषिकासु śuṣikāsu