Ferramentas de sânscrito

Declinação do sânscrito


Declinação de शुषिका śuṣikā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo शुषिका śuṣikā
शुषिके śuṣike
शुषिकाः śuṣikāḥ
Vocativo शुषिके śuṣike
शुषिके śuṣike
शुषिकाः śuṣikāḥ
Acusativo शुषिकाम् śuṣikām
शुषिके śuṣike
शुषिकाः śuṣikāḥ
Instrumental शुषिकया śuṣikayā
शुषिकाभ्याम् śuṣikābhyām
शुषिकाभिः śuṣikābhiḥ
Dativo शुषिकायै śuṣikāyai
शुषिकाभ्याम् śuṣikābhyām
शुषिकाभ्यः śuṣikābhyaḥ
Ablativo शुषिकायाः śuṣikāyāḥ
शुषिकाभ्याम् śuṣikābhyām
शुषिकाभ्यः śuṣikābhyaḥ
Genitivo शुषिकायाः śuṣikāyāḥ
शुषिकयोः śuṣikayoḥ
शुषिकाणाम् śuṣikāṇām
Locativo शुषिकायाम् śuṣikāyām
शुषिकयोः śuṣikayoḥ
शुषिकासु śuṣikāsu