Sanskrit tools

Sanskrit declension


Declension of शुष्कनितम्भस्थली śuṣkanitambhasthalī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative शुष्कनितम्भस्थली śuṣkanitambhasthalī
शुष्कनितम्भस्थल्यौ śuṣkanitambhasthalyau
शुष्कनितम्भस्थल्यः śuṣkanitambhasthalyaḥ
Vocative शुष्कनितम्भस्थलि śuṣkanitambhasthali
शुष्कनितम्भस्थल्यौ śuṣkanitambhasthalyau
शुष्कनितम्भस्थल्यः śuṣkanitambhasthalyaḥ
Accusative शुष्कनितम्भस्थलीम् śuṣkanitambhasthalīm
शुष्कनितम्भस्थल्यौ śuṣkanitambhasthalyau
शुष्कनितम्भस्थलीः śuṣkanitambhasthalīḥ
Instrumental शुष्कनितम्भस्थल्या śuṣkanitambhasthalyā
शुष्कनितम्भस्थलीभ्याम् śuṣkanitambhasthalībhyām
शुष्कनितम्भस्थलीभिः śuṣkanitambhasthalībhiḥ
Dative शुष्कनितम्भस्थल्यै śuṣkanitambhasthalyai
शुष्कनितम्भस्थलीभ्याम् śuṣkanitambhasthalībhyām
शुष्कनितम्भस्थलीभ्यः śuṣkanitambhasthalībhyaḥ
Ablative शुष्कनितम्भस्थल्याः śuṣkanitambhasthalyāḥ
शुष्कनितम्भस्थलीभ्याम् śuṣkanitambhasthalībhyām
शुष्कनितम्भस्थलीभ्यः śuṣkanitambhasthalībhyaḥ
Genitive शुष्कनितम्भस्थल्याः śuṣkanitambhasthalyāḥ
शुष्कनितम्भस्थल्योः śuṣkanitambhasthalyoḥ
शुष्कनितम्भस्थलीनाम् śuṣkanitambhasthalīnām
Locative शुष्कनितम्भस्थल्याम् śuṣkanitambhasthalyām
शुष्कनितम्भस्थल्योः śuṣkanitambhasthalyoḥ
शुष्कनितम्भस्थलीषु śuṣkanitambhasthalīṣu