Sanskrit tools

Sanskrit declension


Declension of शुष्कपर्ण śuṣkaparṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुष्कपर्णम् śuṣkaparṇam
शुष्कपर्णे śuṣkaparṇe
शुष्कपर्णानि śuṣkaparṇāni
Vocative शुष्कपर्ण śuṣkaparṇa
शुष्कपर्णे śuṣkaparṇe
शुष्कपर्णानि śuṣkaparṇāni
Accusative शुष्कपर्णम् śuṣkaparṇam
शुष्कपर्णे śuṣkaparṇe
शुष्कपर्णानि śuṣkaparṇāni
Instrumental शुष्कपर्णेन śuṣkaparṇena
शुष्कपर्णाभ्याम् śuṣkaparṇābhyām
शुष्कपर्णैः śuṣkaparṇaiḥ
Dative शुष्कपर्णाय śuṣkaparṇāya
शुष्कपर्णाभ्याम् śuṣkaparṇābhyām
शुष्कपर्णेभ्यः śuṣkaparṇebhyaḥ
Ablative शुष्कपर्णात् śuṣkaparṇāt
शुष्कपर्णाभ्याम् śuṣkaparṇābhyām
शुष्कपर्णेभ्यः śuṣkaparṇebhyaḥ
Genitive शुष्कपर्णस्य śuṣkaparṇasya
शुष्कपर्णयोः śuṣkaparṇayoḥ
शुष्कपर्णानाम् śuṣkaparṇānām
Locative शुष्कपर्णे śuṣkaparṇe
शुष्कपर्णयोः śuṣkaparṇayoḥ
शुष्कपर्णेषु śuṣkaparṇeṣu