Ferramentas de sânscrito

Declinação do sânscrito


Declinação de शुष्कपर्ण śuṣkaparṇa, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo शुष्कपर्णम् śuṣkaparṇam
शुष्कपर्णे śuṣkaparṇe
शुष्कपर्णानि śuṣkaparṇāni
Vocativo शुष्कपर्ण śuṣkaparṇa
शुष्कपर्णे śuṣkaparṇe
शुष्कपर्णानि śuṣkaparṇāni
Acusativo शुष्कपर्णम् śuṣkaparṇam
शुष्कपर्णे śuṣkaparṇe
शुष्कपर्णानि śuṣkaparṇāni
Instrumental शुष्कपर्णेन śuṣkaparṇena
शुष्कपर्णाभ्याम् śuṣkaparṇābhyām
शुष्कपर्णैः śuṣkaparṇaiḥ
Dativo शुष्कपर्णाय śuṣkaparṇāya
शुष्कपर्णाभ्याम् śuṣkaparṇābhyām
शुष्कपर्णेभ्यः śuṣkaparṇebhyaḥ
Ablativo शुष्कपर्णात् śuṣkaparṇāt
शुष्कपर्णाभ्याम् śuṣkaparṇābhyām
शुष्कपर्णेभ्यः śuṣkaparṇebhyaḥ
Genitivo शुष्कपर्णस्य śuṣkaparṇasya
शुष्कपर्णयोः śuṣkaparṇayoḥ
शुष्कपर्णानाम् śuṣkaparṇānām
Locativo शुष्कपर्णे śuṣkaparṇe
शुष्कपर्णयोः śuṣkaparṇayoḥ
शुष्कपर्णेषु śuṣkaparṇeṣu