Sanskrit tools

Sanskrit declension


Declension of शुष्कभृङ्गारीय śuṣkabhṛṅgārīya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुष्कभृङ्गारीयम् śuṣkabhṛṅgārīyam
शुष्कभृङ्गारीये śuṣkabhṛṅgārīye
शुष्कभृङ्गारीयाणि śuṣkabhṛṅgārīyāṇi
Vocative शुष्कभृङ्गारीय śuṣkabhṛṅgārīya
शुष्कभृङ्गारीये śuṣkabhṛṅgārīye
शुष्कभृङ्गारीयाणि śuṣkabhṛṅgārīyāṇi
Accusative शुष्कभृङ्गारीयम् śuṣkabhṛṅgārīyam
शुष्कभृङ्गारीये śuṣkabhṛṅgārīye
शुष्कभृङ्गारीयाणि śuṣkabhṛṅgārīyāṇi
Instrumental शुष्कभृङ्गारीयेण śuṣkabhṛṅgārīyeṇa
शुष्कभृङ्गारीयाभ्याम् śuṣkabhṛṅgārīyābhyām
शुष्कभृङ्गारीयैः śuṣkabhṛṅgārīyaiḥ
Dative शुष्कभृङ्गारीयाय śuṣkabhṛṅgārīyāya
शुष्कभृङ्गारीयाभ्याम् śuṣkabhṛṅgārīyābhyām
शुष्कभृङ्गारीयेभ्यः śuṣkabhṛṅgārīyebhyaḥ
Ablative शुष्कभृङ्गारीयात् śuṣkabhṛṅgārīyāt
शुष्कभृङ्गारीयाभ्याम् śuṣkabhṛṅgārīyābhyām
शुष्कभृङ्गारीयेभ्यः śuṣkabhṛṅgārīyebhyaḥ
Genitive शुष्कभृङ्गारीयस्य śuṣkabhṛṅgārīyasya
शुष्कभृङ्गारीययोः śuṣkabhṛṅgārīyayoḥ
शुष्कभृङ्गारीयाणाम् śuṣkabhṛṅgārīyāṇām
Locative शुष्कभृङ्गारीये śuṣkabhṛṅgārīye
शुष्कभृङ्गारीययोः śuṣkabhṛṅgārīyayoḥ
शुष्कभृङ्गारीयेषु śuṣkabhṛṅgārīyeṣu