| Singular | Dual | Plural |
Nominativo |
शुष्कभृङ्गारीयम्
śuṣkabhṛṅgārīyam
|
शुष्कभृङ्गारीये
śuṣkabhṛṅgārīye
|
शुष्कभृङ्गारीयाणि
śuṣkabhṛṅgārīyāṇi
|
Vocativo |
शुष्कभृङ्गारीय
śuṣkabhṛṅgārīya
|
शुष्कभृङ्गारीये
śuṣkabhṛṅgārīye
|
शुष्कभृङ्गारीयाणि
śuṣkabhṛṅgārīyāṇi
|
Acusativo |
शुष्कभृङ्गारीयम्
śuṣkabhṛṅgārīyam
|
शुष्कभृङ्गारीये
śuṣkabhṛṅgārīye
|
शुष्कभृङ्गारीयाणि
śuṣkabhṛṅgārīyāṇi
|
Instrumental |
शुष्कभृङ्गारीयेण
śuṣkabhṛṅgārīyeṇa
|
शुष्कभृङ्गारीयाभ्याम्
śuṣkabhṛṅgārīyābhyām
|
शुष्कभृङ्गारीयैः
śuṣkabhṛṅgārīyaiḥ
|
Dativo |
शुष्कभृङ्गारीयाय
śuṣkabhṛṅgārīyāya
|
शुष्कभृङ्गारीयाभ्याम्
śuṣkabhṛṅgārīyābhyām
|
शुष्कभृङ्गारीयेभ्यः
śuṣkabhṛṅgārīyebhyaḥ
|
Ablativo |
शुष्कभृङ्गारीयात्
śuṣkabhṛṅgārīyāt
|
शुष्कभृङ्गारीयाभ्याम्
śuṣkabhṛṅgārīyābhyām
|
शुष्कभृङ्गारीयेभ्यः
śuṣkabhṛṅgārīyebhyaḥ
|
Genitivo |
शुष्कभृङ्गारीयस्य
śuṣkabhṛṅgārīyasya
|
शुष्कभृङ्गारीययोः
śuṣkabhṛṅgārīyayoḥ
|
शुष्कभृङ्गारीयाणाम्
śuṣkabhṛṅgārīyāṇām
|
Locativo |
शुष्कभृङ्गारीये
śuṣkabhṛṅgārīye
|
शुष्कभृङ्गारीययोः
śuṣkabhṛṅgārīyayoḥ
|
शुष्कभृङ्गारीयेषु
śuṣkabhṛṅgārīyeṣu
|