Sanskrit tools

Sanskrit declension


Declension of शुष्कवादविवाद śuṣkavādavivāda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुष्कवादविवादः śuṣkavādavivādaḥ
शुष्कवादविवादौ śuṣkavādavivādau
शुष्कवादविवादाः śuṣkavādavivādāḥ
Vocative शुष्कवादविवाद śuṣkavādavivāda
शुष्कवादविवादौ śuṣkavādavivādau
शुष्कवादविवादाः śuṣkavādavivādāḥ
Accusative शुष्कवादविवादम् śuṣkavādavivādam
शुष्कवादविवादौ śuṣkavādavivādau
शुष्कवादविवादान् śuṣkavādavivādān
Instrumental शुष्कवादविवादेन śuṣkavādavivādena
शुष्कवादविवादाभ्याम् śuṣkavādavivādābhyām
शुष्कवादविवादैः śuṣkavādavivādaiḥ
Dative शुष्कवादविवादाय śuṣkavādavivādāya
शुष्कवादविवादाभ्याम् śuṣkavādavivādābhyām
शुष्कवादविवादेभ्यः śuṣkavādavivādebhyaḥ
Ablative शुष्कवादविवादात् śuṣkavādavivādāt
शुष्कवादविवादाभ्याम् śuṣkavādavivādābhyām
शुष्कवादविवादेभ्यः śuṣkavādavivādebhyaḥ
Genitive शुष्कवादविवादस्य śuṣkavādavivādasya
शुष्कवादविवादयोः śuṣkavādavivādayoḥ
शुष्कवादविवादानाम् śuṣkavādavivādānām
Locative शुष्कवादविवादे śuṣkavādavivāde
शुष्कवादविवादयोः śuṣkavādavivādayoḥ
शुष्कवादविवादेषु śuṣkavādavivādeṣu