Herramientas de sánscrito

Declinación del sánscrito


Declinación de शुष्कवादविवाद śuṣkavādavivāda, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo शुष्कवादविवादः śuṣkavādavivādaḥ
शुष्कवादविवादौ śuṣkavādavivādau
शुष्कवादविवादाः śuṣkavādavivādāḥ
Vocativo शुष्कवादविवाद śuṣkavādavivāda
शुष्कवादविवादौ śuṣkavādavivādau
शुष्कवादविवादाः śuṣkavādavivādāḥ
Acusativo शुष्कवादविवादम् śuṣkavādavivādam
शुष्कवादविवादौ śuṣkavādavivādau
शुष्कवादविवादान् śuṣkavādavivādān
Instrumental शुष्कवादविवादेन śuṣkavādavivādena
शुष्कवादविवादाभ्याम् śuṣkavādavivādābhyām
शुष्कवादविवादैः śuṣkavādavivādaiḥ
Dativo शुष्कवादविवादाय śuṣkavādavivādāya
शुष्कवादविवादाभ्याम् śuṣkavādavivādābhyām
शुष्कवादविवादेभ्यः śuṣkavādavivādebhyaḥ
Ablativo शुष्कवादविवादात् śuṣkavādavivādāt
शुष्कवादविवादाभ्याम् śuṣkavādavivādābhyām
शुष्कवादविवादेभ्यः śuṣkavādavivādebhyaḥ
Genitivo शुष्कवादविवादस्य śuṣkavādavivādasya
शुष्कवादविवादयोः śuṣkavādavivādayoḥ
शुष्कवादविवादानाम् śuṣkavādavivādānām
Locativo शुष्कवादविवादे śuṣkavādavivāde
शुष्कवादविवादयोः śuṣkavādavivādayoḥ
शुष्कवादविवादेषु śuṣkavādavivādeṣu