Sanskrit tools

Sanskrit declension


Declension of श्रुतिमूलका śrutimūlakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रुतिमूलका śrutimūlakā
श्रुतिमूलके śrutimūlake
श्रुतिमूलकाः śrutimūlakāḥ
Vocative श्रुतिमूलके śrutimūlake
श्रुतिमूलके śrutimūlake
श्रुतिमूलकाः śrutimūlakāḥ
Accusative श्रुतिमूलकाम् śrutimūlakām
श्रुतिमूलके śrutimūlake
श्रुतिमूलकाः śrutimūlakāḥ
Instrumental श्रुतिमूलकया śrutimūlakayā
श्रुतिमूलकाभ्याम् śrutimūlakābhyām
श्रुतिमूलकाभिः śrutimūlakābhiḥ
Dative श्रुतिमूलकायै śrutimūlakāyai
श्रुतिमूलकाभ्याम् śrutimūlakābhyām
श्रुतिमूलकाभ्यः śrutimūlakābhyaḥ
Ablative श्रुतिमूलकायाः śrutimūlakāyāḥ
श्रुतिमूलकाभ्याम् śrutimūlakābhyām
श्रुतिमूलकाभ्यः śrutimūlakābhyaḥ
Genitive श्रुतिमूलकायाः śrutimūlakāyāḥ
श्रुतिमूलकयोः śrutimūlakayoḥ
श्रुतिमूलकानाम् śrutimūlakānām
Locative श्रुतिमूलकायाम् śrutimūlakāyām
श्रुतिमूलकयोः śrutimūlakayoḥ
श्रुतिमूलकासु śrutimūlakāsu