Herramientas de sánscrito

Declinación del sánscrito


Declinación de श्रुतिमूलका śrutimūlakā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo श्रुतिमूलका śrutimūlakā
श्रुतिमूलके śrutimūlake
श्रुतिमूलकाः śrutimūlakāḥ
Vocativo श्रुतिमूलके śrutimūlake
श्रुतिमूलके śrutimūlake
श्रुतिमूलकाः śrutimūlakāḥ
Acusativo श्रुतिमूलकाम् śrutimūlakām
श्रुतिमूलके śrutimūlake
श्रुतिमूलकाः śrutimūlakāḥ
Instrumental श्रुतिमूलकया śrutimūlakayā
श्रुतिमूलकाभ्याम् śrutimūlakābhyām
श्रुतिमूलकाभिः śrutimūlakābhiḥ
Dativo श्रुतिमूलकायै śrutimūlakāyai
श्रुतिमूलकाभ्याम् śrutimūlakābhyām
श्रुतिमूलकाभ्यः śrutimūlakābhyaḥ
Ablativo श्रुतिमूलकायाः śrutimūlakāyāḥ
श्रुतिमूलकाभ्याम् śrutimūlakābhyām
श्रुतिमूलकाभ्यः śrutimūlakābhyaḥ
Genitivo श्रुतिमूलकायाः śrutimūlakāyāḥ
श्रुतिमूलकयोः śrutimūlakayoḥ
श्रुतिमूलकानाम् śrutimūlakānām
Locativo श्रुतिमूलकायाम् śrutimūlakāyām
श्रुतिमूलकयोः śrutimūlakayoḥ
श्रुतिमूलकासु śrutimūlakāsu