Sanskrit tools

Sanskrit declension


Declension of श्रुतिमूलक śrutimūlaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रुतिमूलकम् śrutimūlakam
श्रुतिमूलके śrutimūlake
श्रुतिमूलकानि śrutimūlakāni
Vocative श्रुतिमूलक śrutimūlaka
श्रुतिमूलके śrutimūlake
श्रुतिमूलकानि śrutimūlakāni
Accusative श्रुतिमूलकम् śrutimūlakam
श्रुतिमूलके śrutimūlake
श्रुतिमूलकानि śrutimūlakāni
Instrumental श्रुतिमूलकेन śrutimūlakena
श्रुतिमूलकाभ्याम् śrutimūlakābhyām
श्रुतिमूलकैः śrutimūlakaiḥ
Dative श्रुतिमूलकाय śrutimūlakāya
श्रुतिमूलकाभ्याम् śrutimūlakābhyām
श्रुतिमूलकेभ्यः śrutimūlakebhyaḥ
Ablative श्रुतिमूलकात् śrutimūlakāt
श्रुतिमूलकाभ्याम् śrutimūlakābhyām
श्रुतिमूलकेभ्यः śrutimūlakebhyaḥ
Genitive श्रुतिमूलकस्य śrutimūlakasya
श्रुतिमूलकयोः śrutimūlakayoḥ
श्रुतिमूलकानाम् śrutimūlakānām
Locative श्रुतिमूलके śrutimūlake
श्रुतिमूलकयोः śrutimūlakayoḥ
श्रुतिमूलकेषु śrutimūlakeṣu