Herramientas de sánscrito

Declinación del sánscrito


Declinación de श्रुतिमूलक śrutimūlaka, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo श्रुतिमूलकम् śrutimūlakam
श्रुतिमूलके śrutimūlake
श्रुतिमूलकानि śrutimūlakāni
Vocativo श्रुतिमूलक śrutimūlaka
श्रुतिमूलके śrutimūlake
श्रुतिमूलकानि śrutimūlakāni
Acusativo श्रुतिमूलकम् śrutimūlakam
श्रुतिमूलके śrutimūlake
श्रुतिमूलकानि śrutimūlakāni
Instrumental श्रुतिमूलकेन śrutimūlakena
श्रुतिमूलकाभ्याम् śrutimūlakābhyām
श्रुतिमूलकैः śrutimūlakaiḥ
Dativo श्रुतिमूलकाय śrutimūlakāya
श्रुतिमूलकाभ्याम् śrutimūlakābhyām
श्रुतिमूलकेभ्यः śrutimūlakebhyaḥ
Ablativo श्रुतिमूलकात् śrutimūlakāt
श्रुतिमूलकाभ्याम् śrutimūlakābhyām
श्रुतिमूलकेभ्यः śrutimūlakebhyaḥ
Genitivo श्रुतिमूलकस्य śrutimūlakasya
श्रुतिमूलकयोः śrutimūlakayoḥ
श्रुतिमूलकानाम् śrutimūlakānām
Locativo श्रुतिमूलके śrutimūlake
श्रुतिमूलकयोः śrutimūlakayoḥ
श्रुतिमूलकेषु śrutimūlakeṣu