Sanskrit tools

Sanskrit declension


Declension of श्रुतिमृग्या śrutimṛgyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रुतिमृग्या śrutimṛgyā
श्रुतिमृग्ये śrutimṛgye
श्रुतिमृग्याः śrutimṛgyāḥ
Vocative श्रुतिमृग्ये śrutimṛgye
श्रुतिमृग्ये śrutimṛgye
श्रुतिमृग्याः śrutimṛgyāḥ
Accusative श्रुतिमृग्याम् śrutimṛgyām
श्रुतिमृग्ये śrutimṛgye
श्रुतिमृग्याः śrutimṛgyāḥ
Instrumental श्रुतिमृग्यया śrutimṛgyayā
श्रुतिमृग्याभ्याम् śrutimṛgyābhyām
श्रुतिमृग्याभिः śrutimṛgyābhiḥ
Dative श्रुतिमृग्यायै śrutimṛgyāyai
श्रुतिमृग्याभ्याम् śrutimṛgyābhyām
श्रुतिमृग्याभ्यः śrutimṛgyābhyaḥ
Ablative श्रुतिमृग्यायाः śrutimṛgyāyāḥ
श्रुतिमृग्याभ्याम् śrutimṛgyābhyām
श्रुतिमृग्याभ्यः śrutimṛgyābhyaḥ
Genitive श्रुतिमृग्यायाः śrutimṛgyāyāḥ
श्रुतिमृग्ययोः śrutimṛgyayoḥ
श्रुतिमृग्याणाम् śrutimṛgyāṇām
Locative श्रुतिमृग्यायाम् śrutimṛgyāyām
श्रुतिमृग्ययोः śrutimṛgyayoḥ
श्रुतिमृग्यासु śrutimṛgyāsu