Herramientas de sánscrito

Declinación del sánscrito


Declinación de श्रुतिमृग्या śrutimṛgyā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo श्रुतिमृग्या śrutimṛgyā
श्रुतिमृग्ये śrutimṛgye
श्रुतिमृग्याः śrutimṛgyāḥ
Vocativo श्रुतिमृग्ये śrutimṛgye
श्रुतिमृग्ये śrutimṛgye
श्रुतिमृग्याः śrutimṛgyāḥ
Acusativo श्रुतिमृग्याम् śrutimṛgyām
श्रुतिमृग्ये śrutimṛgye
श्रुतिमृग्याः śrutimṛgyāḥ
Instrumental श्रुतिमृग्यया śrutimṛgyayā
श्रुतिमृग्याभ्याम् śrutimṛgyābhyām
श्रुतिमृग्याभिः śrutimṛgyābhiḥ
Dativo श्रुतिमृग्यायै śrutimṛgyāyai
श्रुतिमृग्याभ्याम् śrutimṛgyābhyām
श्रुतिमृग्याभ्यः śrutimṛgyābhyaḥ
Ablativo श्रुतिमृग्यायाः śrutimṛgyāyāḥ
श्रुतिमृग्याभ्याम् śrutimṛgyābhyām
श्रुतिमृग्याभ्यः śrutimṛgyābhyaḥ
Genitivo श्रुतिमृग्यायाः śrutimṛgyāyāḥ
श्रुतिमृग्ययोः śrutimṛgyayoḥ
श्रुतिमृग्याणाम् śrutimṛgyāṇām
Locativo श्रुतिमृग्यायाम् śrutimṛgyāyām
श्रुतिमृग्ययोः śrutimṛgyayoḥ
श्रुतिमृग्यासु śrutimṛgyāsu