Sanskrit tools

Sanskrit declension


Declension of श्रुतिरञ्जनी śrutirañjanī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative श्रुतिरञ्जनी śrutirañjanī
श्रुतिरञ्जन्यौ śrutirañjanyau
श्रुतिरञ्जन्यः śrutirañjanyaḥ
Vocative श्रुतिरञ्जनि śrutirañjani
श्रुतिरञ्जन्यौ śrutirañjanyau
श्रुतिरञ्जन्यः śrutirañjanyaḥ
Accusative श्रुतिरञ्जनीम् śrutirañjanīm
श्रुतिरञ्जन्यौ śrutirañjanyau
श्रुतिरञ्जनीः śrutirañjanīḥ
Instrumental श्रुतिरञ्जन्या śrutirañjanyā
श्रुतिरञ्जनीभ्याम् śrutirañjanībhyām
श्रुतिरञ्जनीभिः śrutirañjanībhiḥ
Dative श्रुतिरञ्जन्यै śrutirañjanyai
श्रुतिरञ्जनीभ्याम् śrutirañjanībhyām
श्रुतिरञ्जनीभ्यः śrutirañjanībhyaḥ
Ablative श्रुतिरञ्जन्याः śrutirañjanyāḥ
श्रुतिरञ्जनीभ्याम् śrutirañjanībhyām
श्रुतिरञ्जनीभ्यः śrutirañjanībhyaḥ
Genitive श्रुतिरञ्जन्याः śrutirañjanyāḥ
श्रुतिरञ्जन्योः śrutirañjanyoḥ
श्रुतिरञ्जनीनाम् śrutirañjanīnām
Locative श्रुतिरञ्जन्याम् śrutirañjanyām
श्रुतिरञ्जन्योः śrutirañjanyoḥ
श्रुतिरञ्जनीषु śrutirañjanīṣu