Sanskrit tools

Sanskrit declension


Declension of श्रुतिरञ्जिनी śrutirañjinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative श्रुतिरञ्जिनी śrutirañjinī
श्रुतिरञ्जिन्यौ śrutirañjinyau
श्रुतिरञ्जिन्यः śrutirañjinyaḥ
Vocative श्रुतिरञ्जिनि śrutirañjini
श्रुतिरञ्जिन्यौ śrutirañjinyau
श्रुतिरञ्जिन्यः śrutirañjinyaḥ
Accusative श्रुतिरञ्जिनीम् śrutirañjinīm
श्रुतिरञ्जिन्यौ śrutirañjinyau
श्रुतिरञ्जिनीः śrutirañjinīḥ
Instrumental श्रुतिरञ्जिन्या śrutirañjinyā
श्रुतिरञ्जिनीभ्याम् śrutirañjinībhyām
श्रुतिरञ्जिनीभिः śrutirañjinībhiḥ
Dative श्रुतिरञ्जिन्यै śrutirañjinyai
श्रुतिरञ्जिनीभ्याम् śrutirañjinībhyām
श्रुतिरञ्जिनीभ्यः śrutirañjinībhyaḥ
Ablative श्रुतिरञ्जिन्याः śrutirañjinyāḥ
श्रुतिरञ्जिनीभ्याम् śrutirañjinībhyām
श्रुतिरञ्जिनीभ्यः śrutirañjinībhyaḥ
Genitive श्रुतिरञ्जिन्याः śrutirañjinyāḥ
श्रुतिरञ्जिन्योः śrutirañjinyoḥ
श्रुतिरञ्जिनीनाम् śrutirañjinīnām
Locative श्रुतिरञ्जिन्याम् śrutirañjinyām
श्रुतिरञ्जिन्योः śrutirañjinyoḥ
श्रुतिरञ्जिनीषु śrutirañjinīṣu