Sanskrit tools

Sanskrit declension


Declension of श्रुतिलक्षणप्रायश्चित्त śrutilakṣaṇaprāyaścitta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रुतिलक्षणप्रायश्चित्तम् śrutilakṣaṇaprāyaścittam
श्रुतिलक्षणप्रायश्चित्ते śrutilakṣaṇaprāyaścitte
श्रुतिलक्षणप्रायश्चित्तानि śrutilakṣaṇaprāyaścittāni
Vocative श्रुतिलक्षणप्रायश्चित्त śrutilakṣaṇaprāyaścitta
श्रुतिलक्षणप्रायश्चित्ते śrutilakṣaṇaprāyaścitte
श्रुतिलक्षणप्रायश्चित्तानि śrutilakṣaṇaprāyaścittāni
Accusative श्रुतिलक्षणप्रायश्चित्तम् śrutilakṣaṇaprāyaścittam
श्रुतिलक्षणप्रायश्चित्ते śrutilakṣaṇaprāyaścitte
श्रुतिलक्षणप्रायश्चित्तानि śrutilakṣaṇaprāyaścittāni
Instrumental श्रुतिलक्षणप्रायश्चित्तेन śrutilakṣaṇaprāyaścittena
श्रुतिलक्षणप्रायश्चित्ताभ्याम् śrutilakṣaṇaprāyaścittābhyām
श्रुतिलक्षणप्रायश्चित्तैः śrutilakṣaṇaprāyaścittaiḥ
Dative श्रुतिलक्षणप्रायश्चित्ताय śrutilakṣaṇaprāyaścittāya
श्रुतिलक्षणप्रायश्चित्ताभ्याम् śrutilakṣaṇaprāyaścittābhyām
श्रुतिलक्षणप्रायश्चित्तेभ्यः śrutilakṣaṇaprāyaścittebhyaḥ
Ablative श्रुतिलक्षणप्रायश्चित्तात् śrutilakṣaṇaprāyaścittāt
श्रुतिलक्षणप्रायश्चित्ताभ्याम् śrutilakṣaṇaprāyaścittābhyām
श्रुतिलक्षणप्रायश्चित्तेभ्यः śrutilakṣaṇaprāyaścittebhyaḥ
Genitive श्रुतिलक्षणप्रायश्चित्तस्य śrutilakṣaṇaprāyaścittasya
श्रुतिलक्षणप्रायश्चित्तयोः śrutilakṣaṇaprāyaścittayoḥ
श्रुतिलक्षणप्रायश्चित्तानाम् śrutilakṣaṇaprāyaścittānām
Locative श्रुतिलक्षणप्रायश्चित्ते śrutilakṣaṇaprāyaścitte
श्रुतिलक्षणप्रायश्चित्तयोः śrutilakṣaṇaprāyaścittayoḥ
श्रुतिलक्षणप्रायश्चित्तेषु śrutilakṣaṇaprāyaścitteṣu