| Singular | Dual | Plural |
Nominative |
श्रुतिलक्षणप्रायश्चित्तम्
śrutilakṣaṇaprāyaścittam
|
श्रुतिलक्षणप्रायश्चित्ते
śrutilakṣaṇaprāyaścitte
|
श्रुतिलक्षणप्रायश्चित्तानि
śrutilakṣaṇaprāyaścittāni
|
Vocative |
श्रुतिलक्षणप्रायश्चित्त
śrutilakṣaṇaprāyaścitta
|
श्रुतिलक्षणप्रायश्चित्ते
śrutilakṣaṇaprāyaścitte
|
श्रुतिलक्षणप्रायश्चित्तानि
śrutilakṣaṇaprāyaścittāni
|
Accusative |
श्रुतिलक्षणप्रायश्चित्तम्
śrutilakṣaṇaprāyaścittam
|
श्रुतिलक्षणप्रायश्चित्ते
śrutilakṣaṇaprāyaścitte
|
श्रुतिलक्षणप्रायश्चित्तानि
śrutilakṣaṇaprāyaścittāni
|
Instrumental |
श्रुतिलक्षणप्रायश्चित्तेन
śrutilakṣaṇaprāyaścittena
|
श्रुतिलक्षणप्रायश्चित्ताभ्याम्
śrutilakṣaṇaprāyaścittābhyām
|
श्रुतिलक्षणप्रायश्चित्तैः
śrutilakṣaṇaprāyaścittaiḥ
|
Dative |
श्रुतिलक्षणप्रायश्चित्ताय
śrutilakṣaṇaprāyaścittāya
|
श्रुतिलक्षणप्रायश्चित्ताभ्याम्
śrutilakṣaṇaprāyaścittābhyām
|
श्रुतिलक्षणप्रायश्चित्तेभ्यः
śrutilakṣaṇaprāyaścittebhyaḥ
|
Ablative |
श्रुतिलक्षणप्रायश्चित्तात्
śrutilakṣaṇaprāyaścittāt
|
श्रुतिलक्षणप्रायश्चित्ताभ्याम्
śrutilakṣaṇaprāyaścittābhyām
|
श्रुतिलक्षणप्रायश्चित्तेभ्यः
śrutilakṣaṇaprāyaścittebhyaḥ
|
Genitive |
श्रुतिलक्षणप्रायश्चित्तस्य
śrutilakṣaṇaprāyaścittasya
|
श्रुतिलक्षणप्रायश्चित्तयोः
śrutilakṣaṇaprāyaścittayoḥ
|
श्रुतिलक्षणप्रायश्चित्तानाम्
śrutilakṣaṇaprāyaścittānām
|
Locative |
श्रुतिलक्षणप्रायश्चित्ते
śrutilakṣaṇaprāyaścitte
|
श्रुतिलक्षणप्रायश्चित्तयोः
śrutilakṣaṇaprāyaścittayoḥ
|
श्रुतिलक्षणप्रायश्चित्तेषु
śrutilakṣaṇaprāyaścitteṣu
|