Ferramentas de sânscrito

Declinação do sânscrito


Declinação de श्रुतिलक्षणप्रायश्चित्त śrutilakṣaṇaprāyaścitta, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo श्रुतिलक्षणप्रायश्चित्तम् śrutilakṣaṇaprāyaścittam
श्रुतिलक्षणप्रायश्चित्ते śrutilakṣaṇaprāyaścitte
श्रुतिलक्षणप्रायश्चित्तानि śrutilakṣaṇaprāyaścittāni
Vocativo श्रुतिलक्षणप्रायश्चित्त śrutilakṣaṇaprāyaścitta
श्रुतिलक्षणप्रायश्चित्ते śrutilakṣaṇaprāyaścitte
श्रुतिलक्षणप्रायश्चित्तानि śrutilakṣaṇaprāyaścittāni
Acusativo श्रुतिलक्षणप्रायश्चित्तम् śrutilakṣaṇaprāyaścittam
श्रुतिलक्षणप्रायश्चित्ते śrutilakṣaṇaprāyaścitte
श्रुतिलक्षणप्रायश्चित्तानि śrutilakṣaṇaprāyaścittāni
Instrumental श्रुतिलक्षणप्रायश्चित्तेन śrutilakṣaṇaprāyaścittena
श्रुतिलक्षणप्रायश्चित्ताभ्याम् śrutilakṣaṇaprāyaścittābhyām
श्रुतिलक्षणप्रायश्चित्तैः śrutilakṣaṇaprāyaścittaiḥ
Dativo श्रुतिलक्षणप्रायश्चित्ताय śrutilakṣaṇaprāyaścittāya
श्रुतिलक्षणप्रायश्चित्ताभ्याम् śrutilakṣaṇaprāyaścittābhyām
श्रुतिलक्षणप्रायश्चित्तेभ्यः śrutilakṣaṇaprāyaścittebhyaḥ
Ablativo श्रुतिलक्षणप्रायश्चित्तात् śrutilakṣaṇaprāyaścittāt
श्रुतिलक्षणप्रायश्चित्ताभ्याम् śrutilakṣaṇaprāyaścittābhyām
श्रुतिलक्षणप्रायश्चित्तेभ्यः śrutilakṣaṇaprāyaścittebhyaḥ
Genitivo श्रुतिलक्षणप्रायश्चित्तस्य śrutilakṣaṇaprāyaścittasya
श्रुतिलक्षणप्रायश्चित्तयोः śrutilakṣaṇaprāyaścittayoḥ
श्रुतिलक्षणप्रायश्चित्तानाम् śrutilakṣaṇaprāyaścittānām
Locativo श्रुतिलक्षणप्रायश्चित्ते śrutilakṣaṇaprāyaścitte
श्रुतिलक्षणप्रायश्चित्तयोः śrutilakṣaṇaprāyaścittayoḥ
श्रुतिलक्षणप्रायश्चित्तेषु śrutilakṣaṇaprāyaścitteṣu