Sanskrit tools

Sanskrit declension


Declension of श्रुतिविक्रायका śrutivikrāyakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रुतिविक्रायका śrutivikrāyakā
श्रुतिविक्रायके śrutivikrāyake
श्रुतिविक्रायकाः śrutivikrāyakāḥ
Vocative श्रुतिविक्रायके śrutivikrāyake
श्रुतिविक्रायके śrutivikrāyake
श्रुतिविक्रायकाः śrutivikrāyakāḥ
Accusative श्रुतिविक्रायकाम् śrutivikrāyakām
श्रुतिविक्रायके śrutivikrāyake
श्रुतिविक्रायकाः śrutivikrāyakāḥ
Instrumental श्रुतिविक्रायकया śrutivikrāyakayā
श्रुतिविक्रायकाभ्याम् śrutivikrāyakābhyām
श्रुतिविक्रायकाभिः śrutivikrāyakābhiḥ
Dative श्रुतिविक्रायकायै śrutivikrāyakāyai
श्रुतिविक्रायकाभ्याम् śrutivikrāyakābhyām
श्रुतिविक्रायकाभ्यः śrutivikrāyakābhyaḥ
Ablative श्रुतिविक्रायकायाः śrutivikrāyakāyāḥ
श्रुतिविक्रायकाभ्याम् śrutivikrāyakābhyām
श्रुतिविक्रायकाभ्यः śrutivikrāyakābhyaḥ
Genitive श्रुतिविक्रायकायाः śrutivikrāyakāyāḥ
श्रुतिविक्रायकयोः śrutivikrāyakayoḥ
श्रुतिविक्रायकाणाम् śrutivikrāyakāṇām
Locative श्रुतिविक्रायकायाम् śrutivikrāyakāyām
श्रुतिविक्रायकयोः śrutivikrāyakayoḥ
श्रुतिविक्रायकासु śrutivikrāyakāsu