Herramientas de sánscrito

Declinación del sánscrito


Declinación de श्रुतिविक्रायका śrutivikrāyakā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo श्रुतिविक्रायका śrutivikrāyakā
श्रुतिविक्रायके śrutivikrāyake
श्रुतिविक्रायकाः śrutivikrāyakāḥ
Vocativo श्रुतिविक्रायके śrutivikrāyake
श्रुतिविक्रायके śrutivikrāyake
श्रुतिविक्रायकाः śrutivikrāyakāḥ
Acusativo श्रुतिविक्रायकाम् śrutivikrāyakām
श्रुतिविक्रायके śrutivikrāyake
श्रुतिविक्रायकाः śrutivikrāyakāḥ
Instrumental श्रुतिविक्रायकया śrutivikrāyakayā
श्रुतिविक्रायकाभ्याम् śrutivikrāyakābhyām
श्रुतिविक्रायकाभिः śrutivikrāyakābhiḥ
Dativo श्रुतिविक्रायकायै śrutivikrāyakāyai
श्रुतिविक्रायकाभ्याम् śrutivikrāyakābhyām
श्रुतिविक्रायकाभ्यः śrutivikrāyakābhyaḥ
Ablativo श्रुतिविक्रायकायाः śrutivikrāyakāyāḥ
श्रुतिविक्रायकाभ्याम् śrutivikrāyakābhyām
श्रुतिविक्रायकाभ्यः śrutivikrāyakābhyaḥ
Genitivo श्रुतिविक्रायकायाः śrutivikrāyakāyāḥ
श्रुतिविक्रायकयोः śrutivikrāyakayoḥ
श्रुतिविक्रायकाणाम् śrutivikrāyakāṇām
Locativo श्रुतिविक्रायकायाम् śrutivikrāyakāyām
श्रुतिविक्रायकयोः śrutivikrāyakayoḥ
श्रुतिविक्रायकासु śrutivikrāyakāsu