| Singular | Dual | Plural |
Nominative |
श्रुतिविप्रतिपन्ना
śrutivipratipannā
|
श्रुतिविप्रतिपन्ने
śrutivipratipanne
|
श्रुतिविप्रतिपन्नाः
śrutivipratipannāḥ
|
Vocative |
श्रुतिविप्रतिपन्ने
śrutivipratipanne
|
श्रुतिविप्रतिपन्ने
śrutivipratipanne
|
श्रुतिविप्रतिपन्नाः
śrutivipratipannāḥ
|
Accusative |
श्रुतिविप्रतिपन्नाम्
śrutivipratipannām
|
श्रुतिविप्रतिपन्ने
śrutivipratipanne
|
श्रुतिविप्रतिपन्नाः
śrutivipratipannāḥ
|
Instrumental |
श्रुतिविप्रतिपन्नया
śrutivipratipannayā
|
श्रुतिविप्रतिपन्नाभ्याम्
śrutivipratipannābhyām
|
श्रुतिविप्रतिपन्नाभिः
śrutivipratipannābhiḥ
|
Dative |
श्रुतिविप्रतिपन्नायै
śrutivipratipannāyai
|
श्रुतिविप्रतिपन्नाभ्याम्
śrutivipratipannābhyām
|
श्रुतिविप्रतिपन्नाभ्यः
śrutivipratipannābhyaḥ
|
Ablative |
श्रुतिविप्रतिपन्नायाः
śrutivipratipannāyāḥ
|
श्रुतिविप्रतिपन्नाभ्याम्
śrutivipratipannābhyām
|
श्रुतिविप्रतिपन्नाभ्यः
śrutivipratipannābhyaḥ
|
Genitive |
श्रुतिविप्रतिपन्नायाः
śrutivipratipannāyāḥ
|
श्रुतिविप्रतिपन्नयोः
śrutivipratipannayoḥ
|
श्रुतिविप्रतिपन्नानाम्
śrutivipratipannānām
|
Locative |
श्रुतिविप्रतिपन्नायाम्
śrutivipratipannāyām
|
श्रुतिविप्रतिपन्नयोः
śrutivipratipannayoḥ
|
श्रुतिविप्रतिपन्नासु
śrutivipratipannāsu
|