Herramientas de sánscrito

Declinación del sánscrito


Declinación de श्रुतिविप्रतिपन्ना śrutivipratipannā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo श्रुतिविप्रतिपन्ना śrutivipratipannā
श्रुतिविप्रतिपन्ने śrutivipratipanne
श्रुतिविप्रतिपन्नाः śrutivipratipannāḥ
Vocativo श्रुतिविप्रतिपन्ने śrutivipratipanne
श्रुतिविप्रतिपन्ने śrutivipratipanne
श्रुतिविप्रतिपन्नाः śrutivipratipannāḥ
Acusativo श्रुतिविप्रतिपन्नाम् śrutivipratipannām
श्रुतिविप्रतिपन्ने śrutivipratipanne
श्रुतिविप्रतिपन्नाः śrutivipratipannāḥ
Instrumental श्रुतिविप्रतिपन्नया śrutivipratipannayā
श्रुतिविप्रतिपन्नाभ्याम् śrutivipratipannābhyām
श्रुतिविप्रतिपन्नाभिः śrutivipratipannābhiḥ
Dativo श्रुतिविप्रतिपन्नायै śrutivipratipannāyai
श्रुतिविप्रतिपन्नाभ्याम् śrutivipratipannābhyām
श्रुतिविप्रतिपन्नाभ्यः śrutivipratipannābhyaḥ
Ablativo श्रुतिविप्रतिपन्नायाः śrutivipratipannāyāḥ
श्रुतिविप्रतिपन्नाभ्याम् śrutivipratipannābhyām
श्रुतिविप्रतिपन्नाभ्यः śrutivipratipannābhyaḥ
Genitivo श्रुतिविप्रतिपन्नायाः śrutivipratipannāyāḥ
श्रुतिविप्रतिपन्नयोः śrutivipratipannayoḥ
श्रुतिविप्रतिपन्नानाम् śrutivipratipannānām
Locativo श्रुतिविप्रतिपन्नायाम् śrutivipratipannāyām
श्रुतिविप्रतिपन्नयोः śrutivipratipannayoḥ
श्रुतिविप्रतिपन्नासु śrutivipratipannāsu