Sanskrit tools

Sanskrit declension


Declension of श्रुतिविवर śrutivivara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रुतिविवरम् śrutivivaram
श्रुतिविवरे śrutivivare
श्रुतिविवराणि śrutivivarāṇi
Vocative श्रुतिविवर śrutivivara
श्रुतिविवरे śrutivivare
श्रुतिविवराणि śrutivivarāṇi
Accusative श्रुतिविवरम् śrutivivaram
श्रुतिविवरे śrutivivare
श्रुतिविवराणि śrutivivarāṇi
Instrumental श्रुतिविवरेण śrutivivareṇa
श्रुतिविवराभ्याम् śrutivivarābhyām
श्रुतिविवरैः śrutivivaraiḥ
Dative श्रुतिविवराय śrutivivarāya
श्रुतिविवराभ्याम् śrutivivarābhyām
श्रुतिविवरेभ्यः śrutivivarebhyaḥ
Ablative श्रुतिविवरात् śrutivivarāt
श्रुतिविवराभ्याम् śrutivivarābhyām
श्रुतिविवरेभ्यः śrutivivarebhyaḥ
Genitive श्रुतिविवरस्य śrutivivarasya
श्रुतिविवरयोः śrutivivarayoḥ
श्रुतिविवराणाम् śrutivivarāṇām
Locative श्रुतिविवरे śrutivivare
श्रुतिविवरयोः śrutivivarayoḥ
श्रुतिविवरेषु śrutivivareṣu