Herramientas de sánscrito

Declinación del sánscrito


Declinación de श्रुतिविवर śrutivivara, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo श्रुतिविवरम् śrutivivaram
श्रुतिविवरे śrutivivare
श्रुतिविवराणि śrutivivarāṇi
Vocativo श्रुतिविवर śrutivivara
श्रुतिविवरे śrutivivare
श्रुतिविवराणि śrutivivarāṇi
Acusativo श्रुतिविवरम् śrutivivaram
श्रुतिविवरे śrutivivare
श्रुतिविवराणि śrutivivarāṇi
Instrumental श्रुतिविवरेण śrutivivareṇa
श्रुतिविवराभ्याम् śrutivivarābhyām
श्रुतिविवरैः śrutivivaraiḥ
Dativo श्रुतिविवराय śrutivivarāya
श्रुतिविवराभ्याम् śrutivivarābhyām
श्रुतिविवरेभ्यः śrutivivarebhyaḥ
Ablativo श्रुतिविवरात् śrutivivarāt
श्रुतिविवराभ्याम् śrutivivarābhyām
श्रुतिविवरेभ्यः śrutivivarebhyaḥ
Genitivo श्रुतिविवरस्य śrutivivarasya
श्रुतिविवरयोः śrutivivarayoḥ
श्रुतिविवराणाम् śrutivivarāṇām
Locativo श्रुतिविवरे śrutivivare
श्रुतिविवरयोः śrutivivarayoḥ
श्रुतिविवरेषु śrutivivareṣu