Sanskrit tools

Sanskrit declension


Declension of श्रुतिविषय śrutiviṣaya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रुतिविषयम् śrutiviṣayam
श्रुतिविषये śrutiviṣaye
श्रुतिविषयाणि śrutiviṣayāṇi
Vocative श्रुतिविषय śrutiviṣaya
श्रुतिविषये śrutiviṣaye
श्रुतिविषयाणि śrutiviṣayāṇi
Accusative श्रुतिविषयम् śrutiviṣayam
श्रुतिविषये śrutiviṣaye
श्रुतिविषयाणि śrutiviṣayāṇi
Instrumental श्रुतिविषयेण śrutiviṣayeṇa
श्रुतिविषयाभ्याम् śrutiviṣayābhyām
श्रुतिविषयैः śrutiviṣayaiḥ
Dative श्रुतिविषयाय śrutiviṣayāya
श्रुतिविषयाभ्याम् śrutiviṣayābhyām
श्रुतिविषयेभ्यः śrutiviṣayebhyaḥ
Ablative श्रुतिविषयात् śrutiviṣayāt
श्रुतिविषयाभ्याम् śrutiviṣayābhyām
श्रुतिविषयेभ्यः śrutiviṣayebhyaḥ
Genitive श्रुतिविषयस्य śrutiviṣayasya
श्रुतिविषययोः śrutiviṣayayoḥ
श्रुतिविषयाणाम् śrutiviṣayāṇām
Locative श्रुतिविषये śrutiviṣaye
श्रुतिविषययोः śrutiviṣayayoḥ
श्रुतिविषयेषु śrutiviṣayeṣu