| Singular | Dual | Plural |
Nominativo |
श्रुतिविषयम्
śrutiviṣayam
|
श्रुतिविषये
śrutiviṣaye
|
श्रुतिविषयाणि
śrutiviṣayāṇi
|
Vocativo |
श्रुतिविषय
śrutiviṣaya
|
श्रुतिविषये
śrutiviṣaye
|
श्रुतिविषयाणि
śrutiviṣayāṇi
|
Acusativo |
श्रुतिविषयम्
śrutiviṣayam
|
श्रुतिविषये
śrutiviṣaye
|
श्रुतिविषयाणि
śrutiviṣayāṇi
|
Instrumental |
श्रुतिविषयेण
śrutiviṣayeṇa
|
श्रुतिविषयाभ्याम्
śrutiviṣayābhyām
|
श्रुतिविषयैः
śrutiviṣayaiḥ
|
Dativo |
श्रुतिविषयाय
śrutiviṣayāya
|
श्रुतिविषयाभ्याम्
śrutiviṣayābhyām
|
श्रुतिविषयेभ्यः
śrutiviṣayebhyaḥ
|
Ablativo |
श्रुतिविषयात्
śrutiviṣayāt
|
श्रुतिविषयाभ्याम्
śrutiviṣayābhyām
|
श्रुतिविषयेभ्यः
śrutiviṣayebhyaḥ
|
Genitivo |
श्रुतिविषयस्य
śrutiviṣayasya
|
श्रुतिविषययोः
śrutiviṣayayoḥ
|
श्रुतिविषयाणाम्
śrutiviṣayāṇām
|
Locativo |
श्रुतिविषये
śrutiviṣaye
|
श्रुतिविषययोः
śrutiviṣayayoḥ
|
श्रुतिविषयेषु
śrutiviṣayeṣu
|